EXAMINE THIS REPORT ON SIDH KUNJIKA

Examine This Report on sidh kunjika

Examine This Report on sidh kunjika

Blog Article



देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम्

दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति द्वादशोऽध्यायः

क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते।

श्री वासवी कन्यका परमेश्वरी अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः

If one listens to Siddha Kunjika Strotam with comprehensive devotion, the individual will certainly expertise good changes in sidh kunjika his/her life.

श्री वासवी कन्यका परमेश्वरी अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति चतुर्थोऽध्यायः

सां सीं सूं सप्तशती देव्या मंत्र सिद्धिं कुरुष्व मे॥

देवी माहात्म्यं दुर्गा द्वात्रिंशन्नामावलि

इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे सिद्ध कुंजिका स्तोत्र

Report this page